Declension table of ?kāpotavṛtti

Deva

MasculineSingularDualPlural
Nominativekāpotavṛttiḥ kāpotavṛttī kāpotavṛttayaḥ
Vocativekāpotavṛtte kāpotavṛttī kāpotavṛttayaḥ
Accusativekāpotavṛttim kāpotavṛttī kāpotavṛttīn
Instrumentalkāpotavṛttinā kāpotavṛttibhyām kāpotavṛttibhiḥ
Dativekāpotavṛttaye kāpotavṛttibhyām kāpotavṛttibhyaḥ
Ablativekāpotavṛtteḥ kāpotavṛttibhyām kāpotavṛttibhyaḥ
Genitivekāpotavṛtteḥ kāpotavṛttyoḥ kāpotavṛttīnām
Locativekāpotavṛttau kāpotavṛttyoḥ kāpotavṛttiṣu

Compound kāpotavṛtti -

Adverb -kāpotavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria