Declension table of ?kāpotaretasa

Deva

MasculineSingularDualPlural
Nominativekāpotaretasaḥ kāpotaretasau kāpotaretasāḥ
Vocativekāpotaretasa kāpotaretasau kāpotaretasāḥ
Accusativekāpotaretasam kāpotaretasau kāpotaretasān
Instrumentalkāpotaretasena kāpotaretasābhyām kāpotaretasaiḥ kāpotaretasebhiḥ
Dativekāpotaretasāya kāpotaretasābhyām kāpotaretasebhyaḥ
Ablativekāpotaretasāt kāpotaretasābhyām kāpotaretasebhyaḥ
Genitivekāpotaretasasya kāpotaretasayoḥ kāpotaretasānām
Locativekāpotaretase kāpotaretasayoḥ kāpotaretaseṣu

Compound kāpotaretasa -

Adverb -kāpotaretasam -kāpotaretasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria