Declension table of ?kāpotapākya

Deva

MasculineSingularDualPlural
Nominativekāpotapākyaḥ kāpotapākyau kāpotapākyāḥ
Vocativekāpotapākya kāpotapākyau kāpotapākyāḥ
Accusativekāpotapākyam kāpotapākyau kāpotapākyān
Instrumentalkāpotapākyena kāpotapākyābhyām kāpotapākyaiḥ kāpotapākyebhiḥ
Dativekāpotapākyāya kāpotapākyābhyām kāpotapākyebhyaḥ
Ablativekāpotapākyāt kāpotapākyābhyām kāpotapākyebhyaḥ
Genitivekāpotapākyasya kāpotapākyayoḥ kāpotapākyānām
Locativekāpotapākye kāpotapākyayoḥ kāpotapākyeṣu

Compound kāpotapākya -

Adverb -kāpotapākyam -kāpotapākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria