Declension table of ?kāpotāñjana

Deva

NeuterSingularDualPlural
Nominativekāpotāñjanam kāpotāñjane kāpotāñjanāni
Vocativekāpotāñjana kāpotāñjane kāpotāñjanāni
Accusativekāpotāñjanam kāpotāñjane kāpotāñjanāni
Instrumentalkāpotāñjanena kāpotāñjanābhyām kāpotāñjanaiḥ
Dativekāpotāñjanāya kāpotāñjanābhyām kāpotāñjanebhyaḥ
Ablativekāpotāñjanāt kāpotāñjanābhyām kāpotāñjanebhyaḥ
Genitivekāpotāñjanasya kāpotāñjanayoḥ kāpotāñjanānām
Locativekāpotāñjane kāpotāñjanayoḥ kāpotāñjaneṣu

Compound kāpotāñjana -

Adverb -kāpotāñjanam -kāpotāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria