Declension table of kāpota

Deva

MasculineSingularDualPlural
Nominativekāpotaḥ kāpotau kāpotāḥ
Vocativekāpota kāpotau kāpotāḥ
Accusativekāpotam kāpotau kāpotān
Instrumentalkāpotena kāpotābhyām kāpotaiḥ kāpotebhiḥ
Dativekāpotāya kāpotābhyām kāpotebhyaḥ
Ablativekāpotāt kāpotābhyām kāpotebhyaḥ
Genitivekāpotasya kāpotayoḥ kāpotānām
Locativekāpote kāpotayoḥ kāpoteṣu

Compound kāpota -

Adverb -kāpotam -kāpotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria