Declension table of ?kāpivana

Deva

MasculineSingularDualPlural
Nominativekāpivanaḥ kāpivanau kāpivanāḥ
Vocativekāpivana kāpivanau kāpivanāḥ
Accusativekāpivanam kāpivanau kāpivanān
Instrumentalkāpivanena kāpivanābhyām kāpivanaiḥ kāpivanebhiḥ
Dativekāpivanāya kāpivanābhyām kāpivanebhyaḥ
Ablativekāpivanāt kāpivanābhyām kāpivanebhyaḥ
Genitivekāpivanasya kāpivanayoḥ kāpivanānām
Locativekāpivane kāpivanayoḥ kāpivaneṣu

Compound kāpivana -

Adverb -kāpivanam -kāpivanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria