Declension table of ?kāpilya

Deva

NeuterSingularDualPlural
Nominativekāpilyam kāpilye kāpilyāni
Vocativekāpilya kāpilye kāpilyāni
Accusativekāpilyam kāpilye kāpilyāni
Instrumentalkāpilyena kāpilyābhyām kāpilyaiḥ
Dativekāpilyāya kāpilyābhyām kāpilyebhyaḥ
Ablativekāpilyāt kāpilyābhyām kāpilyebhyaḥ
Genitivekāpilyasya kāpilyayoḥ kāpilyānām
Locativekāpilye kāpilyayoḥ kāpilyeṣu

Compound kāpilya -

Adverb -kāpilyam -kāpilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria