Declension table of ?kāpilī

Deva

FeminineSingularDualPlural
Nominativekāpilī kāpilyau kāpilyaḥ
Vocativekāpili kāpilyau kāpilyaḥ
Accusativekāpilīm kāpilyau kāpilīḥ
Instrumentalkāpilyā kāpilībhyām kāpilībhiḥ
Dativekāpilyai kāpilībhyām kāpilībhyaḥ
Ablativekāpilyāḥ kāpilībhyām kāpilībhyaḥ
Genitivekāpilyāḥ kāpilyoḥ kāpilīnām
Locativekāpilyām kāpilyoḥ kāpilīṣu

Compound kāpili - kāpilī -

Adverb -kāpili

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria