Declension table of ?kāpilapurāṇa

Deva

NeuterSingularDualPlural
Nominativekāpilapurāṇam kāpilapurāṇe kāpilapurāṇāni
Vocativekāpilapurāṇa kāpilapurāṇe kāpilapurāṇāni
Accusativekāpilapurāṇam kāpilapurāṇe kāpilapurāṇāni
Instrumentalkāpilapurāṇena kāpilapurāṇābhyām kāpilapurāṇaiḥ
Dativekāpilapurāṇāya kāpilapurāṇābhyām kāpilapurāṇebhyaḥ
Ablativekāpilapurāṇāt kāpilapurāṇābhyām kāpilapurāṇebhyaḥ
Genitivekāpilapurāṇasya kāpilapurāṇayoḥ kāpilapurāṇānām
Locativekāpilapurāṇe kāpilapurāṇayoḥ kāpilapurāṇeṣu

Compound kāpilapurāṇa -

Adverb -kāpilapurāṇam -kāpilapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria