Declension table of ?kāpiṣṭhali

Deva

MasculineSingularDualPlural
Nominativekāpiṣṭhaliḥ kāpiṣṭhalī kāpiṣṭhalayaḥ
Vocativekāpiṣṭhale kāpiṣṭhalī kāpiṣṭhalayaḥ
Accusativekāpiṣṭhalim kāpiṣṭhalī kāpiṣṭhalīn
Instrumentalkāpiṣṭhalinā kāpiṣṭhalibhyām kāpiṣṭhalibhiḥ
Dativekāpiṣṭhalaye kāpiṣṭhalibhyām kāpiṣṭhalibhyaḥ
Ablativekāpiṣṭhaleḥ kāpiṣṭhalibhyām kāpiṣṭhalibhyaḥ
Genitivekāpiṣṭhaleḥ kāpiṣṭhalyoḥ kāpiṣṭhalīnām
Locativekāpiṣṭhalau kāpiṣṭhalyoḥ kāpiṣṭhaliṣu

Compound kāpiṣṭhali -

Adverb -kāpiṣṭhali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria