Declension table of ?kāpiṣṭhalāyanā

Deva

FeminineSingularDualPlural
Nominativekāpiṣṭhalāyanā kāpiṣṭhalāyane kāpiṣṭhalāyanāḥ
Vocativekāpiṣṭhalāyane kāpiṣṭhalāyane kāpiṣṭhalāyanāḥ
Accusativekāpiṣṭhalāyanām kāpiṣṭhalāyane kāpiṣṭhalāyanāḥ
Instrumentalkāpiṣṭhalāyanayā kāpiṣṭhalāyanābhyām kāpiṣṭhalāyanābhiḥ
Dativekāpiṣṭhalāyanāyai kāpiṣṭhalāyanābhyām kāpiṣṭhalāyanābhyaḥ
Ablativekāpiṣṭhalāyanāyāḥ kāpiṣṭhalāyanābhyām kāpiṣṭhalāyanābhyaḥ
Genitivekāpiṣṭhalāyanāyāḥ kāpiṣṭhalāyanayoḥ kāpiṣṭhalāyanānām
Locativekāpiṣṭhalāyanāyām kāpiṣṭhalāyanayoḥ kāpiṣṭhalāyanāsu

Adverb -kāpiṣṭhalāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria