Declension table of ?kāpiṣṭhalāyana

Deva

MasculineSingularDualPlural
Nominativekāpiṣṭhalāyanaḥ kāpiṣṭhalāyanau kāpiṣṭhalāyanāḥ
Vocativekāpiṣṭhalāyana kāpiṣṭhalāyanau kāpiṣṭhalāyanāḥ
Accusativekāpiṣṭhalāyanam kāpiṣṭhalāyanau kāpiṣṭhalāyanān
Instrumentalkāpiṣṭhalāyanena kāpiṣṭhalāyanābhyām kāpiṣṭhalāyanaiḥ kāpiṣṭhalāyanebhiḥ
Dativekāpiṣṭhalāyanāya kāpiṣṭhalāyanābhyām kāpiṣṭhalāyanebhyaḥ
Ablativekāpiṣṭhalāyanāt kāpiṣṭhalāyanābhyām kāpiṣṭhalāyanebhyaḥ
Genitivekāpiṣṭhalāyanasya kāpiṣṭhalāyanayoḥ kāpiṣṭhalāyanānām
Locativekāpiṣṭhalāyane kāpiṣṭhalāyanayoḥ kāpiṣṭhalāyaneṣu

Compound kāpiṣṭhalāyana -

Adverb -kāpiṣṭhalāyanam -kāpiṣṭhalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria