Declension table of ?kāpiṣṭhala

Deva

MasculineSingularDualPlural
Nominativekāpiṣṭhalaḥ kāpiṣṭhalau kāpiṣṭhalāḥ
Vocativekāpiṣṭhala kāpiṣṭhalau kāpiṣṭhalāḥ
Accusativekāpiṣṭhalam kāpiṣṭhalau kāpiṣṭhalān
Instrumentalkāpiṣṭhalena kāpiṣṭhalābhyām kāpiṣṭhalaiḥ kāpiṣṭhalebhiḥ
Dativekāpiṣṭhalāya kāpiṣṭhalābhyām kāpiṣṭhalebhyaḥ
Ablativekāpiṣṭhalāt kāpiṣṭhalābhyām kāpiṣṭhalebhyaḥ
Genitivekāpiṣṭhalasya kāpiṣṭhalayoḥ kāpiṣṭhalānām
Locativekāpiṣṭhale kāpiṣṭhalayoḥ kāpiṣṭhaleṣu

Compound kāpiṣṭhala -

Adverb -kāpiṣṭhalam -kāpiṣṭhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria