Declension table of ?kāphala

Deva

MasculineSingularDualPlural
Nominativekāphalaḥ kāphalau kāphalāḥ
Vocativekāphala kāphalau kāphalāḥ
Accusativekāphalam kāphalau kāphalān
Instrumentalkāphalena kāphalābhyām kāphalaiḥ kāphalebhiḥ
Dativekāphalāya kāphalābhyām kāphalebhyaḥ
Ablativekāphalāt kāphalābhyām kāphalebhyaḥ
Genitivekāphalasya kāphalayoḥ kāphalānām
Locativekāphale kāphalayoḥ kāphaleṣu

Compound kāphala -

Adverb -kāphalam -kāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria