Declension table of ?kāpatha

Deva

MasculineSingularDualPlural
Nominativekāpathaḥ kāpathau kāpathāḥ
Vocativekāpatha kāpathau kāpathāḥ
Accusativekāpatham kāpathau kāpathān
Instrumentalkāpathena kāpathābhyām kāpathaiḥ kāpathebhiḥ
Dativekāpathāya kāpathābhyām kāpathebhyaḥ
Ablativekāpathāt kāpathābhyām kāpathebhyaḥ
Genitivekāpathasya kāpathayoḥ kāpathānām
Locativekāpathe kāpathayoḥ kāpatheṣu

Compound kāpatha -

Adverb -kāpatham -kāpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria