Declension table of ?kāpaṭika

Deva

MasculineSingularDualPlural
Nominativekāpaṭikaḥ kāpaṭikau kāpaṭikāḥ
Vocativekāpaṭika kāpaṭikau kāpaṭikāḥ
Accusativekāpaṭikam kāpaṭikau kāpaṭikān
Instrumentalkāpaṭikena kāpaṭikābhyām kāpaṭikaiḥ kāpaṭikebhiḥ
Dativekāpaṭikāya kāpaṭikābhyām kāpaṭikebhyaḥ
Ablativekāpaṭikāt kāpaṭikābhyām kāpaṭikebhyaḥ
Genitivekāpaṭikasya kāpaṭikayoḥ kāpaṭikānām
Locativekāpaṭike kāpaṭikayoḥ kāpaṭikeṣu

Compound kāpaṭika -

Adverb -kāpaṭikam -kāpaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria