Declension table of ?kāpaṭavaka

Deva

MasculineSingularDualPlural
Nominativekāpaṭavakaḥ kāpaṭavakau kāpaṭavakāḥ
Vocativekāpaṭavaka kāpaṭavakau kāpaṭavakāḥ
Accusativekāpaṭavakam kāpaṭavakau kāpaṭavakān
Instrumentalkāpaṭavakena kāpaṭavakābhyām kāpaṭavakaiḥ kāpaṭavakebhiḥ
Dativekāpaṭavakāya kāpaṭavakābhyām kāpaṭavakebhyaḥ
Ablativekāpaṭavakāt kāpaṭavakābhyām kāpaṭavakebhyaḥ
Genitivekāpaṭavakasya kāpaṭavakayoḥ kāpaṭavakānām
Locativekāpaṭavake kāpaṭavakayoḥ kāpaṭavakeṣu

Compound kāpaṭavaka -

Adverb -kāpaṭavakam -kāpaṭavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria