Declension table of ?kāpaṭava

Deva

MasculineSingularDualPlural
Nominativekāpaṭavaḥ kāpaṭavau kāpaṭavāḥ
Vocativekāpaṭava kāpaṭavau kāpaṭavāḥ
Accusativekāpaṭavam kāpaṭavau kāpaṭavān
Instrumentalkāpaṭavena kāpaṭavābhyām kāpaṭavaiḥ kāpaṭavebhiḥ
Dativekāpaṭavāya kāpaṭavābhyām kāpaṭavebhyaḥ
Ablativekāpaṭavāt kāpaṭavābhyām kāpaṭavebhyaḥ
Genitivekāpaṭavasya kāpaṭavayoḥ kāpaṭavānām
Locativekāpaṭave kāpaṭavayoḥ kāpaṭaveṣu

Compound kāpaṭava -

Adverb -kāpaṭavam -kāpaṭavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria