Declension table of ?kāpaṭa

Deva

NeuterSingularDualPlural
Nominativekāpaṭam kāpaṭe kāpaṭāni
Vocativekāpaṭa kāpaṭe kāpaṭāni
Accusativekāpaṭam kāpaṭe kāpaṭāni
Instrumentalkāpaṭena kāpaṭābhyām kāpaṭaiḥ
Dativekāpaṭāya kāpaṭābhyām kāpaṭebhyaḥ
Ablativekāpaṭāt kāpaṭābhyām kāpaṭebhyaḥ
Genitivekāpaṭasya kāpaṭayoḥ kāpaṭānām
Locativekāpaṭe kāpaṭayoḥ kāpaṭeṣu

Compound kāpaṭa -

Adverb -kāpaṭam -kāpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria