Declension table of ?kāntotpīḍā

Deva

FeminineSingularDualPlural
Nominativekāntotpīḍā kāntotpīḍe kāntotpīḍāḥ
Vocativekāntotpīḍe kāntotpīḍe kāntotpīḍāḥ
Accusativekāntotpīḍām kāntotpīḍe kāntotpīḍāḥ
Instrumentalkāntotpīḍayā kāntotpīḍābhyām kāntotpīḍābhiḥ
Dativekāntotpīḍāyai kāntotpīḍābhyām kāntotpīḍābhyaḥ
Ablativekāntotpīḍāyāḥ kāntotpīḍābhyām kāntotpīḍābhyaḥ
Genitivekāntotpīḍāyāḥ kāntotpīḍayoḥ kāntotpīḍānām
Locativekāntotpīḍāyām kāntotpīḍayoḥ kāntotpīḍāsu

Adverb -kāntotpīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria