Declension table of ?kāntivrata

Deva

NeuterSingularDualPlural
Nominativekāntivratam kāntivrate kāntivratāni
Vocativekāntivrata kāntivrate kāntivratāni
Accusativekāntivratam kāntivrate kāntivratāni
Instrumentalkāntivratena kāntivratābhyām kāntivrataiḥ
Dativekāntivratāya kāntivratābhyām kāntivratebhyaḥ
Ablativekāntivratāt kāntivratābhyām kāntivratebhyaḥ
Genitivekāntivratasya kāntivratayoḥ kāntivratānām
Locativekāntivrate kāntivratayoḥ kāntivrateṣu

Compound kāntivrata -

Adverb -kāntivratam -kāntivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria