Declension table of ?kāntimattā

Deva

FeminineSingularDualPlural
Nominativekāntimattā kāntimatte kāntimattāḥ
Vocativekāntimatte kāntimatte kāntimattāḥ
Accusativekāntimattām kāntimatte kāntimattāḥ
Instrumentalkāntimattayā kāntimattābhyām kāntimattābhiḥ
Dativekāntimattāyai kāntimattābhyām kāntimattābhyaḥ
Ablativekāntimattāyāḥ kāntimattābhyām kāntimattābhyaḥ
Genitivekāntimattāyāḥ kāntimattayoḥ kāntimattānām
Locativekāntimattāyām kāntimattayoḥ kāntimattāsu

Adverb -kāntimattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria