Declension table of ?kāntimatā

Deva

FeminineSingularDualPlural
Nominativekāntimatā kāntimate kāntimatāḥ
Vocativekāntimate kāntimate kāntimatāḥ
Accusativekāntimatām kāntimate kāntimatāḥ
Instrumentalkāntimatayā kāntimatābhyām kāntimatābhiḥ
Dativekāntimatāyai kāntimatābhyām kāntimatābhyaḥ
Ablativekāntimatāyāḥ kāntimatābhyām kāntimatābhyaḥ
Genitivekāntimatāyāḥ kāntimatayoḥ kāntimatānām
Locativekāntimatāyām kāntimatayoḥ kāntimatāsu

Adverb -kāntimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria