Declension table of ?kāntikara

Deva

MasculineSingularDualPlural
Nominativekāntikaraḥ kāntikarau kāntikarāḥ
Vocativekāntikara kāntikarau kāntikarāḥ
Accusativekāntikaram kāntikarau kāntikarān
Instrumentalkāntikareṇa kāntikarābhyām kāntikaraiḥ kāntikarebhiḥ
Dativekāntikarāya kāntikarābhyām kāntikarebhyaḥ
Ablativekāntikarāt kāntikarābhyām kāntikarebhyaḥ
Genitivekāntikarasya kāntikarayoḥ kāntikarāṇām
Locativekāntikare kāntikarayoḥ kāntikareṣu

Compound kāntikara -

Adverb -kāntikaram -kāntikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria