Declension table of ?kāntika

Deva

MasculineSingularDualPlural
Nominativekāntikaḥ kāntikau kāntikāḥ
Vocativekāntika kāntikau kāntikāḥ
Accusativekāntikam kāntikau kāntikān
Instrumentalkāntikena kāntikābhyām kāntikaiḥ kāntikebhiḥ
Dativekāntikāya kāntikābhyām kāntikebhyaḥ
Ablativekāntikāt kāntikābhyām kāntikebhyaḥ
Genitivekāntikasya kāntikayoḥ kāntikānām
Locativekāntike kāntikayoḥ kāntikeṣu

Compound kāntika -

Adverb -kāntikam -kāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria