Declension table of ?kāntīnagarī

Deva

FeminineSingularDualPlural
Nominativekāntīnagarī kāntīnagaryau kāntīnagaryaḥ
Vocativekāntīnagari kāntīnagaryau kāntīnagaryaḥ
Accusativekāntīnagarīm kāntīnagaryau kāntīnagarīḥ
Instrumentalkāntīnagaryā kāntīnagarībhyām kāntīnagarībhiḥ
Dativekāntīnagaryai kāntīnagarībhyām kāntīnagarībhyaḥ
Ablativekāntīnagaryāḥ kāntīnagarībhyām kāntīnagarībhyaḥ
Genitivekāntīnagaryāḥ kāntīnagaryoḥ kāntīnagarīṇām
Locativekāntīnagaryām kāntīnagaryoḥ kāntīnagarīṣu

Compound kāntīnagari - kāntīnagarī -

Adverb -kāntīnagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria