Declension table of ?kāntiharā

Deva

FeminineSingularDualPlural
Nominativekāntiharā kāntihare kāntiharāḥ
Vocativekāntihare kāntihare kāntiharāḥ
Accusativekāntiharām kāntihare kāntiharāḥ
Instrumentalkāntiharayā kāntiharābhyām kāntiharābhiḥ
Dativekāntiharāyai kāntiharābhyām kāntiharābhyaḥ
Ablativekāntiharāyāḥ kāntiharābhyām kāntiharābhyaḥ
Genitivekāntiharāyāḥ kāntiharayoḥ kāntiharāṇām
Locativekāntiharāyām kāntiharayoḥ kāntiharāsu

Adverb -kāntiharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria