Declension table of ?kāntihara

Deva

NeuterSingularDualPlural
Nominativekāntiharam kāntihare kāntiharāṇi
Vocativekāntihara kāntihare kāntiharāṇi
Accusativekāntiharam kāntihare kāntiharāṇi
Instrumentalkāntihareṇa kāntiharābhyām kāntiharaiḥ
Dativekāntiharāya kāntiharābhyām kāntiharebhyaḥ
Ablativekāntiharāt kāntiharābhyām kāntiharebhyaḥ
Genitivekāntiharasya kāntiharayoḥ kāntiharāṇām
Locativekāntihare kāntiharayoḥ kāntihareṣu

Compound kāntihara -

Adverb -kāntiharam -kāntiharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria