Declension table of ?kāntihara

Deva

MasculineSingularDualPlural
Nominativekāntiharaḥ kāntiharau kāntiharāḥ
Vocativekāntihara kāntiharau kāntiharāḥ
Accusativekāntiharam kāntiharau kāntiharān
Instrumentalkāntihareṇa kāntiharābhyām kāntiharaiḥ kāntiharebhiḥ
Dativekāntiharāya kāntiharābhyām kāntiharebhyaḥ
Ablativekāntiharāt kāntiharābhyām kāntiharebhyaḥ
Genitivekāntiharasya kāntiharayoḥ kāntiharāṇām
Locativekāntihare kāntiharayoḥ kāntihareṣu

Compound kāntihara -

Adverb -kāntiharam -kāntiharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria