Declension table of ?kāntidāyikā

Deva

FeminineSingularDualPlural
Nominativekāntidāyikā kāntidāyike kāntidāyikāḥ
Vocativekāntidāyike kāntidāyike kāntidāyikāḥ
Accusativekāntidāyikām kāntidāyike kāntidāyikāḥ
Instrumentalkāntidāyikayā kāntidāyikābhyām kāntidāyikābhiḥ
Dativekāntidāyikāyai kāntidāyikābhyām kāntidāyikābhyaḥ
Ablativekāntidāyikāyāḥ kāntidāyikābhyām kāntidāyikābhyaḥ
Genitivekāntidāyikāyāḥ kāntidāyikayoḥ kāntidāyikānām
Locativekāntidāyikāyām kāntidāyikayoḥ kāntidāyikāsu

Adverb -kāntidāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria