Declension table of ?kāntidāyaka

Deva

NeuterSingularDualPlural
Nominativekāntidāyakam kāntidāyake kāntidāyakāni
Vocativekāntidāyaka kāntidāyake kāntidāyakāni
Accusativekāntidāyakam kāntidāyake kāntidāyakāni
Instrumentalkāntidāyakena kāntidāyakābhyām kāntidāyakaiḥ
Dativekāntidāyakāya kāntidāyakābhyām kāntidāyakebhyaḥ
Ablativekāntidāyakāt kāntidāyakābhyām kāntidāyakebhyaḥ
Genitivekāntidāyakasya kāntidāyakayoḥ kāntidāyakānām
Locativekāntidāyake kāntidāyakayoḥ kāntidāyakeṣu

Compound kāntidāyaka -

Adverb -kāntidāyakam -kāntidāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria