Declension table of ?kāntidā

Deva

FeminineSingularDualPlural
Nominativekāntidā kāntide kāntidāḥ
Vocativekāntide kāntide kāntidāḥ
Accusativekāntidām kāntide kāntidāḥ
Instrumentalkāntidayā kāntidābhyām kāntidābhiḥ
Dativekāntidāyai kāntidābhyām kāntidābhyaḥ
Ablativekāntidāyāḥ kāntidābhyām kāntidābhyaḥ
Genitivekāntidāyāḥ kāntidayoḥ kāntidānām
Locativekāntidāyām kāntidayoḥ kāntidāsu

Adverb -kāntidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria