Declension table of ?kāntida

Deva

MasculineSingularDualPlural
Nominativekāntidaḥ kāntidau kāntidāḥ
Vocativekāntida kāntidau kāntidāḥ
Accusativekāntidam kāntidau kāntidān
Instrumentalkāntidena kāntidābhyām kāntidaiḥ kāntidebhiḥ
Dativekāntidāya kāntidābhyām kāntidebhyaḥ
Ablativekāntidāt kāntidābhyām kāntidebhyaḥ
Genitivekāntidasya kāntidayoḥ kāntidānām
Locativekāntide kāntidayoḥ kāntideṣu

Compound kāntida -

Adverb -kāntidam -kāntidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria