Declension table of ?kānthika

Deva

MasculineSingularDualPlural
Nominativekānthikaḥ kānthikau kānthikāḥ
Vocativekānthika kānthikau kānthikāḥ
Accusativekānthikam kānthikau kānthikān
Instrumentalkānthikena kānthikābhyām kānthikaiḥ kānthikebhiḥ
Dativekānthikāya kānthikābhyām kānthikebhyaḥ
Ablativekānthikāt kānthikābhyām kānthikebhyaḥ
Genitivekānthikasya kānthikayoḥ kānthikānām
Locativekānthike kānthikayoḥ kānthikeṣu

Compound kānthika -

Adverb -kānthikam -kānthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria