Declension table of ?kānthaka

Deva

NeuterSingularDualPlural
Nominativekānthakam kānthake kānthakāni
Vocativekānthaka kānthake kānthakāni
Accusativekānthakam kānthake kānthakāni
Instrumentalkānthakena kānthakābhyām kānthakaiḥ
Dativekānthakāya kānthakābhyām kānthakebhyaḥ
Ablativekānthakāt kānthakābhyām kānthakebhyaḥ
Genitivekānthakasya kānthakayoḥ kānthakānām
Locativekānthake kānthakayoḥ kānthakeṣu

Compound kānthaka -

Adverb -kānthakam -kānthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria