Declension table of ?kāntatva

Deva

NeuterSingularDualPlural
Nominativekāntatvam kāntatve kāntatvāni
Vocativekāntatva kāntatve kāntatvāni
Accusativekāntatvam kāntatve kāntatvāni
Instrumentalkāntatvena kāntatvābhyām kāntatvaiḥ
Dativekāntatvāya kāntatvābhyām kāntatvebhyaḥ
Ablativekāntatvāt kāntatvābhyām kāntatvebhyaḥ
Genitivekāntatvasya kāntatvayoḥ kāntatvānām
Locativekāntatve kāntatvayoḥ kāntatveṣu

Compound kāntatva -

Adverb -kāntatvam -kāntatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria