Declension table of ?kāntapakṣin

Deva

MasculineSingularDualPlural
Nominativekāntapakṣī kāntapakṣiṇau kāntapakṣiṇaḥ
Vocativekāntapakṣin kāntapakṣiṇau kāntapakṣiṇaḥ
Accusativekāntapakṣiṇam kāntapakṣiṇau kāntapakṣiṇaḥ
Instrumentalkāntapakṣiṇā kāntapakṣibhyām kāntapakṣibhiḥ
Dativekāntapakṣiṇe kāntapakṣibhyām kāntapakṣibhyaḥ
Ablativekāntapakṣiṇaḥ kāntapakṣibhyām kāntapakṣibhyaḥ
Genitivekāntapakṣiṇaḥ kāntapakṣiṇoḥ kāntapakṣiṇām
Locativekāntapakṣiṇi kāntapakṣiṇoḥ kāntapakṣiṣu

Compound kāntapakṣi -

Adverb -kāntapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria