Declension table of ?kāntamiśra

Deva

MasculineSingularDualPlural
Nominativekāntamiśraḥ kāntamiśrau kāntamiśrāḥ
Vocativekāntamiśra kāntamiśrau kāntamiśrāḥ
Accusativekāntamiśram kāntamiśrau kāntamiśrān
Instrumentalkāntamiśreṇa kāntamiśrābhyām kāntamiśraiḥ kāntamiśrebhiḥ
Dativekāntamiśrāya kāntamiśrābhyām kāntamiśrebhyaḥ
Ablativekāntamiśrāt kāntamiśrābhyām kāntamiśrebhyaḥ
Genitivekāntamiśrasya kāntamiśrayoḥ kāntamiśrāṇām
Locativekāntamiśre kāntamiśrayoḥ kāntamiśreṣu

Compound kāntamiśra -

Adverb -kāntamiśram -kāntamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria