Declension table of ?kāntakalikā

Deva

FeminineSingularDualPlural
Nominativekāntakalikā kāntakalike kāntakalikāḥ
Vocativekāntakalike kāntakalike kāntakalikāḥ
Accusativekāntakalikām kāntakalike kāntakalikāḥ
Instrumentalkāntakalikayā kāntakalikābhyām kāntakalikābhiḥ
Dativekāntakalikāyai kāntakalikābhyām kāntakalikābhyaḥ
Ablativekāntakalikāyāḥ kāntakalikābhyām kāntakalikābhyaḥ
Genitivekāntakalikāyāḥ kāntakalikayoḥ kāntakalikānām
Locativekāntakalikāyām kāntakalikayoḥ kāntakalikāsu

Adverb -kāntakalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria