Declension table of ?kāntāyasa

Deva

NeuterSingularDualPlural
Nominativekāntāyasam kāntāyase kāntāyasāni
Vocativekāntāyasa kāntāyase kāntāyasāni
Accusativekāntāyasam kāntāyase kāntāyasāni
Instrumentalkāntāyasena kāntāyasābhyām kāntāyasaiḥ
Dativekāntāyasāya kāntāyasābhyām kāntāyasebhyaḥ
Ablativekāntāyasāt kāntāyasābhyām kāntāyasebhyaḥ
Genitivekāntāyasasya kāntāyasayoḥ kāntāyasānām
Locativekāntāyase kāntāyasayoḥ kāntāyaseṣu

Compound kāntāyasa -

Adverb -kāntāyasam -kāntāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria