Declension table of ?kāntārekṣu

Deva

MasculineSingularDualPlural
Nominativekāntārekṣuḥ kāntārekṣū kāntārekṣavaḥ
Vocativekāntārekṣo kāntārekṣū kāntārekṣavaḥ
Accusativekāntārekṣum kāntārekṣū kāntārekṣūn
Instrumentalkāntārekṣuṇā kāntārekṣubhyām kāntārekṣubhiḥ
Dativekāntārekṣave kāntārekṣubhyām kāntārekṣubhyaḥ
Ablativekāntārekṣoḥ kāntārekṣubhyām kāntārekṣubhyaḥ
Genitivekāntārekṣoḥ kāntārekṣvoḥ kāntārekṣūṇām
Locativekāntārekṣau kāntārekṣvoḥ kāntārekṣuṣu

Compound kāntārekṣu -

Adverb -kāntārekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria