Declension table of ?kāntārapathika

Deva

NeuterSingularDualPlural
Nominativekāntārapathikam kāntārapathike kāntārapathikāni
Vocativekāntārapathika kāntārapathike kāntārapathikāni
Accusativekāntārapathikam kāntārapathike kāntārapathikāni
Instrumentalkāntārapathikena kāntārapathikābhyām kāntārapathikaiḥ
Dativekāntārapathikāya kāntārapathikābhyām kāntārapathikebhyaḥ
Ablativekāntārapathikāt kāntārapathikābhyām kāntārapathikebhyaḥ
Genitivekāntārapathikasya kāntārapathikayoḥ kāntārapathikānām
Locativekāntārapathike kāntārapathikayoḥ kāntārapathikeṣu

Compound kāntārapathika -

Adverb -kāntārapathikam -kāntārapathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria