Declension table of ?kāntārapathika

Deva

MasculineSingularDualPlural
Nominativekāntārapathikaḥ kāntārapathikau kāntārapathikāḥ
Vocativekāntārapathika kāntārapathikau kāntārapathikāḥ
Accusativekāntārapathikam kāntārapathikau kāntārapathikān
Instrumentalkāntārapathikena kāntārapathikābhyām kāntārapathikaiḥ kāntārapathikebhiḥ
Dativekāntārapathikāya kāntārapathikābhyām kāntārapathikebhyaḥ
Ablativekāntārapathikāt kāntārapathikābhyām kāntārapathikebhyaḥ
Genitivekāntārapathikasya kāntārapathikayoḥ kāntārapathikānām
Locativekāntārapathike kāntārapathikayoḥ kāntārapathikeṣu

Compound kāntārapathika -

Adverb -kāntārapathikam -kāntārapathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria