Declension table of ?kāntāragā

Deva

FeminineSingularDualPlural
Nominativekāntāragā kāntārage kāntāragāḥ
Vocativekāntārage kāntārage kāntāragāḥ
Accusativekāntāragām kāntārage kāntāragāḥ
Instrumentalkāntāragayā kāntāragābhyām kāntāragābhiḥ
Dativekāntāragāyai kāntāragābhyām kāntāragābhyaḥ
Ablativekāntāragāyāḥ kāntāragābhyām kāntāragābhyaḥ
Genitivekāntāragāyāḥ kāntāragayoḥ kāntāragāṇām
Locativekāntāragāyām kāntāragayoḥ kāntāragāsu

Adverb -kāntāragam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria