Declension table of ?kāntārabhava

Deva

MasculineSingularDualPlural
Nominativekāntārabhavaḥ kāntārabhavau kāntārabhavāḥ
Vocativekāntārabhava kāntārabhavau kāntārabhavāḥ
Accusativekāntārabhavam kāntārabhavau kāntārabhavān
Instrumentalkāntārabhaveṇa kāntārabhavābhyām kāntārabhavaiḥ kāntārabhavebhiḥ
Dativekāntārabhavāya kāntārabhavābhyām kāntārabhavebhyaḥ
Ablativekāntārabhavāt kāntārabhavābhyām kāntārabhavebhyaḥ
Genitivekāntārabhavasya kāntārabhavayoḥ kāntārabhavāṇām
Locativekāntārabhave kāntārabhavayoḥ kāntārabhaveṣu

Compound kāntārabhava -

Adverb -kāntārabhavam -kāntārabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria