Declension table of ?kāntāṅghridohada

Deva

MasculineSingularDualPlural
Nominativekāntāṅghridohadaḥ kāntāṅghridohadau kāntāṅghridohadāḥ
Vocativekāntāṅghridohada kāntāṅghridohadau kāntāṅghridohadāḥ
Accusativekāntāṅghridohadam kāntāṅghridohadau kāntāṅghridohadān
Instrumentalkāntāṅghridohadena kāntāṅghridohadābhyām kāntāṅghridohadaiḥ kāntāṅghridohadebhiḥ
Dativekāntāṅghridohadāya kāntāṅghridohadābhyām kāntāṅghridohadebhyaḥ
Ablativekāntāṅghridohadāt kāntāṅghridohadābhyām kāntāṅghridohadebhyaḥ
Genitivekāntāṅghridohadasya kāntāṅghridohadayoḥ kāntāṅghridohadānām
Locativekāntāṅghridohade kāntāṅghridohadayoḥ kāntāṅghridohadeṣu

Compound kāntāṅghridohada -

Adverb -kāntāṅghridohadam -kāntāṅghridohadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria