Declension table of ?kāniṣṭhineya

Deva

MasculineSingularDualPlural
Nominativekāniṣṭhineyaḥ kāniṣṭhineyau kāniṣṭhineyāḥ
Vocativekāniṣṭhineya kāniṣṭhineyau kāniṣṭhineyāḥ
Accusativekāniṣṭhineyam kāniṣṭhineyau kāniṣṭhineyān
Instrumentalkāniṣṭhineyena kāniṣṭhineyābhyām kāniṣṭhineyaiḥ kāniṣṭhineyebhiḥ
Dativekāniṣṭhineyāya kāniṣṭhineyābhyām kāniṣṭhineyebhyaḥ
Ablativekāniṣṭhineyāt kāniṣṭhineyābhyām kāniṣṭhineyebhyaḥ
Genitivekāniṣṭhineyasya kāniṣṭhineyayoḥ kāniṣṭhineyānām
Locativekāniṣṭhineye kāniṣṭhineyayoḥ kāniṣṭhineyeṣu

Compound kāniṣṭhineya -

Adverb -kāniṣṭhineyam -kāniṣṭhineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria