Declension table of ?kāniṣṭhikā

Deva

FeminineSingularDualPlural
Nominativekāniṣṭhikā kāniṣṭhike kāniṣṭhikāḥ
Vocativekāniṣṭhike kāniṣṭhike kāniṣṭhikāḥ
Accusativekāniṣṭhikām kāniṣṭhike kāniṣṭhikāḥ
Instrumentalkāniṣṭhikayā kāniṣṭhikābhyām kāniṣṭhikābhiḥ
Dativekāniṣṭhikāyai kāniṣṭhikābhyām kāniṣṭhikābhyaḥ
Ablativekāniṣṭhikāyāḥ kāniṣṭhikābhyām kāniṣṭhikābhyaḥ
Genitivekāniṣṭhikāyāḥ kāniṣṭhikayoḥ kāniṣṭhikānām
Locativekāniṣṭhikāyām kāniṣṭhikayoḥ kāniṣṭhikāsu

Adverb -kāniṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria