Declension table of ?kāniṣṭhika

Deva

MasculineSingularDualPlural
Nominativekāniṣṭhikaḥ kāniṣṭhikau kāniṣṭhikāḥ
Vocativekāniṣṭhika kāniṣṭhikau kāniṣṭhikāḥ
Accusativekāniṣṭhikam kāniṣṭhikau kāniṣṭhikān
Instrumentalkāniṣṭhikena kāniṣṭhikābhyām kāniṣṭhikaiḥ kāniṣṭhikebhiḥ
Dativekāniṣṭhikāya kāniṣṭhikābhyām kāniṣṭhikebhyaḥ
Ablativekāniṣṭhikāt kāniṣṭhikābhyām kāniṣṭhikebhyaḥ
Genitivekāniṣṭhikasya kāniṣṭhikayoḥ kāniṣṭhikānām
Locativekāniṣṭhike kāniṣṭhikayoḥ kāniṣṭhikeṣu

Compound kāniṣṭhika -

Adverb -kāniṣṭhikam -kāniṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria