Declension table of ?kāndavā

Deva

FeminineSingularDualPlural
Nominativekāndavā kāndave kāndavāḥ
Vocativekāndave kāndave kāndavāḥ
Accusativekāndavām kāndave kāndavāḥ
Instrumentalkāndavayā kāndavābhyām kāndavābhiḥ
Dativekāndavāyai kāndavābhyām kāndavābhyaḥ
Ablativekāndavāyāḥ kāndavābhyām kāndavābhyaḥ
Genitivekāndavāyāḥ kāndavayoḥ kāndavānām
Locativekāndavāyām kāndavayoḥ kāndavāsu

Adverb -kāndavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria